Declension table of ?nikṣiptabhāra

Deva

NeuterSingularDualPlural
Nominativenikṣiptabhāram nikṣiptabhāre nikṣiptabhārāṇi
Vocativenikṣiptabhāra nikṣiptabhāre nikṣiptabhārāṇi
Accusativenikṣiptabhāram nikṣiptabhāre nikṣiptabhārāṇi
Instrumentalnikṣiptabhāreṇa nikṣiptabhārābhyām nikṣiptabhāraiḥ
Dativenikṣiptabhārāya nikṣiptabhārābhyām nikṣiptabhārebhyaḥ
Ablativenikṣiptabhārāt nikṣiptabhārābhyām nikṣiptabhārebhyaḥ
Genitivenikṣiptabhārasya nikṣiptabhārayoḥ nikṣiptabhārāṇām
Locativenikṣiptabhāre nikṣiptabhārayoḥ nikṣiptabhāreṣu

Compound nikṣiptabhāra -

Adverb -nikṣiptabhāram -nikṣiptabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria