Declension table of ?nikṣiptabhāra

Deva

MasculineSingularDualPlural
Nominativenikṣiptabhāraḥ nikṣiptabhārau nikṣiptabhārāḥ
Vocativenikṣiptabhāra nikṣiptabhārau nikṣiptabhārāḥ
Accusativenikṣiptabhāram nikṣiptabhārau nikṣiptabhārān
Instrumentalnikṣiptabhāreṇa nikṣiptabhārābhyām nikṣiptabhāraiḥ nikṣiptabhārebhiḥ
Dativenikṣiptabhārāya nikṣiptabhārābhyām nikṣiptabhārebhyaḥ
Ablativenikṣiptabhārāt nikṣiptabhārābhyām nikṣiptabhārebhyaḥ
Genitivenikṣiptabhārasya nikṣiptabhārayoḥ nikṣiptabhārāṇām
Locativenikṣiptabhāre nikṣiptabhārayoḥ nikṣiptabhāreṣu

Compound nikṣiptabhāra -

Adverb -nikṣiptabhāram -nikṣiptabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria