Declension table of ?nikṣipta

Deva

NeuterSingularDualPlural
Nominativenikṣiptam nikṣipte nikṣiptāni
Vocativenikṣipta nikṣipte nikṣiptāni
Accusativenikṣiptam nikṣipte nikṣiptāni
Instrumentalnikṣiptena nikṣiptābhyām nikṣiptaiḥ
Dativenikṣiptāya nikṣiptābhyām nikṣiptebhyaḥ
Ablativenikṣiptāt nikṣiptābhyām nikṣiptebhyaḥ
Genitivenikṣiptasya nikṣiptayoḥ nikṣiptānām
Locativenikṣipte nikṣiptayoḥ nikṣipteṣu

Compound nikṣipta -

Adverb -nikṣiptam -nikṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria