Declension table of ?nikṣepya

Deva

MasculineSingularDualPlural
Nominativenikṣepyaḥ nikṣepyau nikṣepyāḥ
Vocativenikṣepya nikṣepyau nikṣepyāḥ
Accusativenikṣepyam nikṣepyau nikṣepyān
Instrumentalnikṣepyeṇa nikṣepyābhyām nikṣepyaiḥ nikṣepyebhiḥ
Dativenikṣepyāya nikṣepyābhyām nikṣepyebhyaḥ
Ablativenikṣepyāt nikṣepyābhyām nikṣepyebhyaḥ
Genitivenikṣepyasya nikṣepyayoḥ nikṣepyāṇām
Locativenikṣepye nikṣepyayoḥ nikṣepyeṣu

Compound nikṣepya -

Adverb -nikṣepyam -nikṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria