Declension table of ?nikṣepin

Deva

NeuterSingularDualPlural
Nominativenikṣepi nikṣepiṇī nikṣepīṇi
Vocativenikṣepin nikṣepi nikṣepiṇī nikṣepīṇi
Accusativenikṣepi nikṣepiṇī nikṣepīṇi
Instrumentalnikṣepiṇā nikṣepibhyām nikṣepibhiḥ
Dativenikṣepiṇe nikṣepibhyām nikṣepibhyaḥ
Ablativenikṣepiṇaḥ nikṣepibhyām nikṣepibhyaḥ
Genitivenikṣepiṇaḥ nikṣepiṇoḥ nikṣepiṇām
Locativenikṣepiṇi nikṣepiṇoḥ nikṣepiṣu

Compound nikṣepi -

Adverb -nikṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria