Declension table of ?nikṣepin

Deva

MasculineSingularDualPlural
Nominativenikṣepī nikṣepiṇau nikṣepiṇaḥ
Vocativenikṣepin nikṣepiṇau nikṣepiṇaḥ
Accusativenikṣepiṇam nikṣepiṇau nikṣepiṇaḥ
Instrumentalnikṣepiṇā nikṣepibhyām nikṣepibhiḥ
Dativenikṣepiṇe nikṣepibhyām nikṣepibhyaḥ
Ablativenikṣepiṇaḥ nikṣepibhyām nikṣepibhyaḥ
Genitivenikṣepiṇaḥ nikṣepiṇoḥ nikṣepiṇām
Locativenikṣepiṇi nikṣepiṇoḥ nikṣepiṣu

Compound nikṣepi -

Adverb -nikṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria