Declension table of ?nikṣepiṇī

Deva

FeminineSingularDualPlural
Nominativenikṣepiṇī nikṣepiṇyau nikṣepiṇyaḥ
Vocativenikṣepiṇi nikṣepiṇyau nikṣepiṇyaḥ
Accusativenikṣepiṇīm nikṣepiṇyau nikṣepiṇīḥ
Instrumentalnikṣepiṇyā nikṣepiṇībhyām nikṣepiṇībhiḥ
Dativenikṣepiṇyai nikṣepiṇībhyām nikṣepiṇībhyaḥ
Ablativenikṣepiṇyāḥ nikṣepiṇībhyām nikṣepiṇībhyaḥ
Genitivenikṣepiṇyāḥ nikṣepiṇyoḥ nikṣepiṇīnām
Locativenikṣepiṇyām nikṣepiṇyoḥ nikṣepiṇīṣu

Compound nikṣepiṇi - nikṣepiṇī -

Adverb -nikṣepiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria