Declension table of ?nikṣepalipi

Deva

FeminineSingularDualPlural
Nominativenikṣepalipiḥ nikṣepalipī nikṣepalipayaḥ
Vocativenikṣepalipe nikṣepalipī nikṣepalipayaḥ
Accusativenikṣepalipim nikṣepalipī nikṣepalipīḥ
Instrumentalnikṣepalipyā nikṣepalipibhyām nikṣepalipibhiḥ
Dativenikṣepalipyai nikṣepalipaye nikṣepalipibhyām nikṣepalipibhyaḥ
Ablativenikṣepalipyāḥ nikṣepalipeḥ nikṣepalipibhyām nikṣepalipibhyaḥ
Genitivenikṣepalipyāḥ nikṣepalipeḥ nikṣepalipyoḥ nikṣepalipīnām
Locativenikṣepalipyām nikṣepalipau nikṣepalipyoḥ nikṣepalipiṣu

Compound nikṣepalipi -

Adverb -nikṣepalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria