Declension table of ?nikṣepadīpa

Deva

MasculineSingularDualPlural
Nominativenikṣepadīpaḥ nikṣepadīpau nikṣepadīpāḥ
Vocativenikṣepadīpa nikṣepadīpau nikṣepadīpāḥ
Accusativenikṣepadīpam nikṣepadīpau nikṣepadīpān
Instrumentalnikṣepadīpena nikṣepadīpābhyām nikṣepadīpaiḥ nikṣepadīpebhiḥ
Dativenikṣepadīpāya nikṣepadīpābhyām nikṣepadīpebhyaḥ
Ablativenikṣepadīpāt nikṣepadīpābhyām nikṣepadīpebhyaḥ
Genitivenikṣepadīpasya nikṣepadīpayoḥ nikṣepadīpānām
Locativenikṣepadīpe nikṣepadīpayoḥ nikṣepadīpeṣu

Compound nikṣepadīpa -

Adverb -nikṣepadīpam -nikṣepadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria