Declension table of ?nikṣepacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativenikṣepacintāmaṇiḥ nikṣepacintāmaṇī nikṣepacintāmaṇayaḥ
Vocativenikṣepacintāmaṇe nikṣepacintāmaṇī nikṣepacintāmaṇayaḥ
Accusativenikṣepacintāmaṇim nikṣepacintāmaṇī nikṣepacintāmaṇīn
Instrumentalnikṣepacintāmaṇinā nikṣepacintāmaṇibhyām nikṣepacintāmaṇibhiḥ
Dativenikṣepacintāmaṇaye nikṣepacintāmaṇibhyām nikṣepacintāmaṇibhyaḥ
Ablativenikṣepacintāmaṇeḥ nikṣepacintāmaṇibhyām nikṣepacintāmaṇibhyaḥ
Genitivenikṣepacintāmaṇeḥ nikṣepacintāmaṇyoḥ nikṣepacintāmaṇīnām
Locativenikṣepacintāmaṇau nikṣepacintāmaṇyoḥ nikṣepacintāmaṇiṣu

Compound nikṣepacintāmaṇi -

Adverb -nikṣepacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria