Declension table of ?nikṣa

Deva

MasculineSingularDualPlural
Nominativenikṣaḥ nikṣau nikṣāḥ
Vocativenikṣa nikṣau nikṣāḥ
Accusativenikṣam nikṣau nikṣān
Instrumentalnikṣeṇa nikṣābhyām nikṣaiḥ nikṣebhiḥ
Dativenikṣāya nikṣābhyām nikṣebhyaḥ
Ablativenikṣāt nikṣābhyām nikṣebhyaḥ
Genitivenikṣasya nikṣayoḥ nikṣāṇām
Locativenikṣe nikṣayoḥ nikṣeṣu

Compound nikṣa -

Adverb -nikṣam -nikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria