Declension table of ?nikṛtvanā

Deva

FeminineSingularDualPlural
Nominativenikṛtvanā nikṛtvane nikṛtvanāḥ
Vocativenikṛtvane nikṛtvane nikṛtvanāḥ
Accusativenikṛtvanām nikṛtvane nikṛtvanāḥ
Instrumentalnikṛtvanayā nikṛtvanābhyām nikṛtvanābhiḥ
Dativenikṛtvanāyai nikṛtvanābhyām nikṛtvanābhyaḥ
Ablativenikṛtvanāyāḥ nikṛtvanābhyām nikṛtvanābhyaḥ
Genitivenikṛtvanāyāḥ nikṛtvanayoḥ nikṛtvanānām
Locativenikṛtvanāyām nikṛtvanayoḥ nikṛtvanāsu

Adverb -nikṛtvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria