Declension table of ?nikṛttamūla

Deva

NeuterSingularDualPlural
Nominativenikṛttamūlam nikṛttamūle nikṛttamūlāni
Vocativenikṛttamūla nikṛttamūle nikṛttamūlāni
Accusativenikṛttamūlam nikṛttamūle nikṛttamūlāni
Instrumentalnikṛttamūlena nikṛttamūlābhyām nikṛttamūlaiḥ
Dativenikṛttamūlāya nikṛttamūlābhyām nikṛttamūlebhyaḥ
Ablativenikṛttamūlāt nikṛttamūlābhyām nikṛttamūlebhyaḥ
Genitivenikṛttamūlasya nikṛttamūlayoḥ nikṛttamūlānām
Locativenikṛttamūle nikṛttamūlayoḥ nikṛttamūleṣu

Compound nikṛttamūla -

Adverb -nikṛttamūlam -nikṛttamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria