Declension table of ?nikṛtiprajña

Deva

NeuterSingularDualPlural
Nominativenikṛtiprajñam nikṛtiprajñe nikṛtiprajñāni
Vocativenikṛtiprajña nikṛtiprajñe nikṛtiprajñāni
Accusativenikṛtiprajñam nikṛtiprajñe nikṛtiprajñāni
Instrumentalnikṛtiprajñena nikṛtiprajñābhyām nikṛtiprajñaiḥ
Dativenikṛtiprajñāya nikṛtiprajñābhyām nikṛtiprajñebhyaḥ
Ablativenikṛtiprajñāt nikṛtiprajñābhyām nikṛtiprajñebhyaḥ
Genitivenikṛtiprajñasya nikṛtiprajñayoḥ nikṛtiprajñānām
Locativenikṛtiprajñe nikṛtiprajñayoḥ nikṛtiprajñeṣu

Compound nikṛtiprajña -

Adverb -nikṛtiprajñam -nikṛtiprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria