Declension table of ?nikṛtimatā

Deva

FeminineSingularDualPlural
Nominativenikṛtimatā nikṛtimate nikṛtimatāḥ
Vocativenikṛtimate nikṛtimate nikṛtimatāḥ
Accusativenikṛtimatām nikṛtimate nikṛtimatāḥ
Instrumentalnikṛtimatayā nikṛtimatābhyām nikṛtimatābhiḥ
Dativenikṛtimatāyai nikṛtimatābhyām nikṛtimatābhyaḥ
Ablativenikṛtimatāyāḥ nikṛtimatābhyām nikṛtimatābhyaḥ
Genitivenikṛtimatāyāḥ nikṛtimatayoḥ nikṛtimatānām
Locativenikṛtimatāyām nikṛtimatayoḥ nikṛtimatāsu

Adverb -nikṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria