Declension table of ?nikṛtimat

Deva

MasculineSingularDualPlural
Nominativenikṛtimān nikṛtimantau nikṛtimantaḥ
Vocativenikṛtiman nikṛtimantau nikṛtimantaḥ
Accusativenikṛtimantam nikṛtimantau nikṛtimataḥ
Instrumentalnikṛtimatā nikṛtimadbhyām nikṛtimadbhiḥ
Dativenikṛtimate nikṛtimadbhyām nikṛtimadbhyaḥ
Ablativenikṛtimataḥ nikṛtimadbhyām nikṛtimadbhyaḥ
Genitivenikṛtimataḥ nikṛtimatoḥ nikṛtimatām
Locativenikṛtimati nikṛtimatoḥ nikṛtimatsu

Compound nikṛtimat -

Adverb -nikṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria