Declension table of ?nikṛtiñjuṣā

Deva

FeminineSingularDualPlural
Nominativenikṛtiñjuṣā nikṛtiñjuṣe nikṛtiñjuṣāḥ
Vocativenikṛtiñjuṣe nikṛtiñjuṣe nikṛtiñjuṣāḥ
Accusativenikṛtiñjuṣām nikṛtiñjuṣe nikṛtiñjuṣāḥ
Instrumentalnikṛtiñjuṣayā nikṛtiñjuṣābhyām nikṛtiñjuṣābhiḥ
Dativenikṛtiñjuṣāyai nikṛtiñjuṣābhyām nikṛtiñjuṣābhyaḥ
Ablativenikṛtiñjuṣāyāḥ nikṛtiñjuṣābhyām nikṛtiñjuṣābhyaḥ
Genitivenikṛtiñjuṣāyāḥ nikṛtiñjuṣayoḥ nikṛtiñjuṣāṇām
Locativenikṛtiñjuṣāyām nikṛtiñjuṣayoḥ nikṛtiñjuṣāsu

Adverb -nikṛtiñjuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria