Declension table of ?nikṛtiñjuṣ

Deva

NeuterSingularDualPlural
Nominativenikṛtiñjuṭ nikṛtiñjuṣī nikṛtiñjuṃṣi
Vocativenikṛtiñjuṭ nikṛtiñjuṣī nikṛtiñjuṃṣi
Accusativenikṛtiñjuṭ nikṛtiñjuṣī nikṛtiñjuṃṣi
Instrumentalnikṛtiñjuṣā nikṛtiñjuḍbhyām nikṛtiñjuḍbhiḥ
Dativenikṛtiñjuṣe nikṛtiñjuḍbhyām nikṛtiñjuḍbhyaḥ
Ablativenikṛtiñjuṣaḥ nikṛtiñjuḍbhyām nikṛtiñjuḍbhyaḥ
Genitivenikṛtiñjuṣaḥ nikṛtiñjuṣoḥ nikṛtiñjuṣām
Locativenikṛtiñjuṣi nikṛtiñjuṣoḥ nikṛtiñjuṭsu

Compound nikṛtiñjuṭ -

Adverb -nikṛtiñjuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria