Declension table of ?nikṛtaprajñā

Deva

FeminineSingularDualPlural
Nominativenikṛtaprajñā nikṛtaprajñe nikṛtaprajñāḥ
Vocativenikṛtaprajñe nikṛtaprajñe nikṛtaprajñāḥ
Accusativenikṛtaprajñām nikṛtaprajñe nikṛtaprajñāḥ
Instrumentalnikṛtaprajñayā nikṛtaprajñābhyām nikṛtaprajñābhiḥ
Dativenikṛtaprajñāyai nikṛtaprajñābhyām nikṛtaprajñābhyaḥ
Ablativenikṛtaprajñāyāḥ nikṛtaprajñābhyām nikṛtaprajñābhyaḥ
Genitivenikṛtaprajñāyāḥ nikṛtaprajñayoḥ nikṛtaprajñānām
Locativenikṛtaprajñāyām nikṛtaprajñayoḥ nikṛtaprajñāsu

Adverb -nikṛtaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria