Declension table of ?nikṛtamati_ā

Deva

FeminineSingularDualPlural
Nominativenikṛtamati_ā nikṛtamati_e nikṛtamati_āḥ
Vocativenikṛtamati_e nikṛtamati_e nikṛtamati_āḥ
Accusativenikṛtamati_ām nikṛtamati_e nikṛtamati_āḥ
Instrumentalnikṛtamati_ayā nikṛtamati_ābhyām nikṛtamati_ābhiḥ
Dativenikṛtamati_āyai nikṛtamati_ābhyām nikṛtamati_ābhyaḥ
Ablativenikṛtamati_āyāḥ nikṛtamati_ābhyām nikṛtamati_ābhyaḥ
Genitivenikṛtamati_āyāḥ nikṛtamati_ayoḥ nikṛtamati_ānām
Locativenikṛtamati_āyām nikṛtamati_ayoḥ nikṛtamati_āsu

Adverb -nikṛtamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria