Declension table of ?nikṛtamati

Deva

MasculineSingularDualPlural
Nominativenikṛtamatiḥ nikṛtamatī nikṛtamatayaḥ
Vocativenikṛtamate nikṛtamatī nikṛtamatayaḥ
Accusativenikṛtamatim nikṛtamatī nikṛtamatīn
Instrumentalnikṛtamatinā nikṛtamatibhyām nikṛtamatibhiḥ
Dativenikṛtamataye nikṛtamatibhyām nikṛtamatibhyaḥ
Ablativenikṛtamateḥ nikṛtamatibhyām nikṛtamatibhyaḥ
Genitivenikṛtamateḥ nikṛtamatyoḥ nikṛtamatīnām
Locativenikṛtamatau nikṛtamatyoḥ nikṛtamatiṣu

Compound nikṛtamati -

Adverb -nikṛtamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria