Declension table of nikṛta

Deva

MasculineSingularDualPlural
Nominativenikṛtaḥ nikṛtau nikṛtāḥ
Vocativenikṛta nikṛtau nikṛtāḥ
Accusativenikṛtam nikṛtau nikṛtān
Instrumentalnikṛtena nikṛtābhyām nikṛtaiḥ nikṛtebhiḥ
Dativenikṛtāya nikṛtābhyām nikṛtebhyaḥ
Ablativenikṛtāt nikṛtābhyām nikṛtebhyaḥ
Genitivenikṛtasya nikṛtayoḥ nikṛtānām
Locativenikṛte nikṛtayoḥ nikṛteṣu

Compound nikṛta -

Adverb -nikṛtam -nikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria