Declension table of nikṛntana

Deva

MasculineSingularDualPlural
Nominativenikṛntanaḥ nikṛntanau nikṛntanāḥ
Vocativenikṛntana nikṛntanau nikṛntanāḥ
Accusativenikṛntanam nikṛntanau nikṛntanān
Instrumentalnikṛntanena nikṛntanābhyām nikṛntanaiḥ nikṛntanebhiḥ
Dativenikṛntanāya nikṛntanābhyām nikṛntanebhyaḥ
Ablativenikṛntanāt nikṛntanābhyām nikṛntanebhyaḥ
Genitivenikṛntanasya nikṛntanayoḥ nikṛntanānām
Locativenikṛntane nikṛntanayoḥ nikṛntaneṣu

Compound nikṛntana -

Adverb -nikṛntanam -nikṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria