Declension table of ?nikṛṣṭopādhi_ā

Deva

FeminineSingularDualPlural
Nominativenikṛṣṭopādhi_ā nikṛṣṭopādhi_e nikṛṣṭopādhi_āḥ
Vocativenikṛṣṭopādhi_e nikṛṣṭopādhi_e nikṛṣṭopādhi_āḥ
Accusativenikṛṣṭopādhi_ām nikṛṣṭopādhi_e nikṛṣṭopādhi_āḥ
Instrumentalnikṛṣṭopādhi_ayā nikṛṣṭopādhi_ābhyām nikṛṣṭopādhi_ābhiḥ
Dativenikṛṣṭopādhi_āyai nikṛṣṭopādhi_ābhyām nikṛṣṭopādhi_ābhyaḥ
Ablativenikṛṣṭopādhi_āyāḥ nikṛṣṭopādhi_ābhyām nikṛṣṭopādhi_ābhyaḥ
Genitivenikṛṣṭopādhi_āyāḥ nikṛṣṭopādhi_ayoḥ nikṛṣṭopādhi_ānām
Locativenikṛṣṭopādhi_āyām nikṛṣṭopādhi_ayoḥ nikṛṣṭopādhi_āsu

Adverb -nikṛṣṭopādhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria