Declension table of ?nikṛṣṭopādhi

Deva

NeuterSingularDualPlural
Nominativenikṛṣṭopādhi nikṛṣṭopādhinī nikṛṣṭopādhīni
Vocativenikṛṣṭopādhi nikṛṣṭopādhinī nikṛṣṭopādhīni
Accusativenikṛṣṭopādhi nikṛṣṭopādhinī nikṛṣṭopādhīni
Instrumentalnikṛṣṭopādhinā nikṛṣṭopādhibhyām nikṛṣṭopādhibhiḥ
Dativenikṛṣṭopādhine nikṛṣṭopādhibhyām nikṛṣṭopādhibhyaḥ
Ablativenikṛṣṭopādhinaḥ nikṛṣṭopādhibhyām nikṛṣṭopādhibhyaḥ
Genitivenikṛṣṭopādhinaḥ nikṛṣṭopādhinoḥ nikṛṣṭopādhīnām
Locativenikṛṣṭopādhini nikṛṣṭopādhinoḥ nikṛṣṭopādhiṣu

Compound nikṛṣṭopādhi -

Adverb -nikṛṣṭopādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria