Declension table of ?nikṛṣṭopādhi

Deva

MasculineSingularDualPlural
Nominativenikṛṣṭopādhiḥ nikṛṣṭopādhī nikṛṣṭopādhayaḥ
Vocativenikṛṣṭopādhe nikṛṣṭopādhī nikṛṣṭopādhayaḥ
Accusativenikṛṣṭopādhim nikṛṣṭopādhī nikṛṣṭopādhīn
Instrumentalnikṛṣṭopādhinā nikṛṣṭopādhibhyām nikṛṣṭopādhibhiḥ
Dativenikṛṣṭopādhaye nikṛṣṭopādhibhyām nikṛṣṭopādhibhyaḥ
Ablativenikṛṣṭopādheḥ nikṛṣṭopādhibhyām nikṛṣṭopādhibhyaḥ
Genitivenikṛṣṭopādheḥ nikṛṣṭopādhyoḥ nikṛṣṭopādhīnām
Locativenikṛṣṭopādhau nikṛṣṭopādhyoḥ nikṛṣṭopādhiṣu

Compound nikṛṣṭopādhi -

Adverb -nikṛṣṭopādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria