Declension table of ?nikṛṣṭabhūtā

Deva

FeminineSingularDualPlural
Nominativenikṛṣṭabhūtā nikṛṣṭabhūte nikṛṣṭabhūtāḥ
Vocativenikṛṣṭabhūte nikṛṣṭabhūte nikṛṣṭabhūtāḥ
Accusativenikṛṣṭabhūtām nikṛṣṭabhūte nikṛṣṭabhūtāḥ
Instrumentalnikṛṣṭabhūtayā nikṛṣṭabhūtābhyām nikṛṣṭabhūtābhiḥ
Dativenikṛṣṭabhūtāyai nikṛṣṭabhūtābhyām nikṛṣṭabhūtābhyaḥ
Ablativenikṛṣṭabhūtāyāḥ nikṛṣṭabhūtābhyām nikṛṣṭabhūtābhyaḥ
Genitivenikṛṣṭabhūtāyāḥ nikṛṣṭabhūtayoḥ nikṛṣṭabhūtānām
Locativenikṛṣṭabhūtāyām nikṛṣṭabhūtayoḥ nikṛṣṭabhūtāsu

Adverb -nikṛṣṭabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria