Declension table of ?nikṛṣṭabhūta

Deva

MasculineSingularDualPlural
Nominativenikṛṣṭabhūtaḥ nikṛṣṭabhūtau nikṛṣṭabhūtāḥ
Vocativenikṛṣṭabhūta nikṛṣṭabhūtau nikṛṣṭabhūtāḥ
Accusativenikṛṣṭabhūtam nikṛṣṭabhūtau nikṛṣṭabhūtān
Instrumentalnikṛṣṭabhūtena nikṛṣṭabhūtābhyām nikṛṣṭabhūtaiḥ nikṛṣṭabhūtebhiḥ
Dativenikṛṣṭabhūtāya nikṛṣṭabhūtābhyām nikṛṣṭabhūtebhyaḥ
Ablativenikṛṣṭabhūtāt nikṛṣṭabhūtābhyām nikṛṣṭabhūtebhyaḥ
Genitivenikṛṣṭabhūtasya nikṛṣṭabhūtayoḥ nikṛṣṭabhūtānām
Locativenikṛṣṭabhūte nikṛṣṭabhūtayoḥ nikṛṣṭabhūteṣu

Compound nikṛṣṭabhūta -

Adverb -nikṛṣṭabhūtam -nikṛṣṭabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria