Declension table of ?nikṛṣṭāśayatā

Deva

FeminineSingularDualPlural
Nominativenikṛṣṭāśayatā nikṛṣṭāśayate nikṛṣṭāśayatāḥ
Vocativenikṛṣṭāśayate nikṛṣṭāśayate nikṛṣṭāśayatāḥ
Accusativenikṛṣṭāśayatām nikṛṣṭāśayate nikṛṣṭāśayatāḥ
Instrumentalnikṛṣṭāśayatayā nikṛṣṭāśayatābhyām nikṛṣṭāśayatābhiḥ
Dativenikṛṣṭāśayatāyai nikṛṣṭāśayatābhyām nikṛṣṭāśayatābhyaḥ
Ablativenikṛṣṭāśayatāyāḥ nikṛṣṭāśayatābhyām nikṛṣṭāśayatābhyaḥ
Genitivenikṛṣṭāśayatāyāḥ nikṛṣṭāśayatayoḥ nikṛṣṭāśayatānām
Locativenikṛṣṭāśayatāyām nikṛṣṭāśayatayoḥ nikṛṣṭāśayatāsu

Adverb -nikṛṣṭāśayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria