Declension table of ?nikṛṣṭāśaya

Deva

MasculineSingularDualPlural
Nominativenikṛṣṭāśayaḥ nikṛṣṭāśayau nikṛṣṭāśayāḥ
Vocativenikṛṣṭāśaya nikṛṣṭāśayau nikṛṣṭāśayāḥ
Accusativenikṛṣṭāśayam nikṛṣṭāśayau nikṛṣṭāśayān
Instrumentalnikṛṣṭāśayena nikṛṣṭāśayābhyām nikṛṣṭāśayaiḥ nikṛṣṭāśayebhiḥ
Dativenikṛṣṭāśayāya nikṛṣṭāśayābhyām nikṛṣṭāśayebhyaḥ
Ablativenikṛṣṭāśayāt nikṛṣṭāśayābhyām nikṛṣṭāśayebhyaḥ
Genitivenikṛṣṭāśayasya nikṛṣṭāśayayoḥ nikṛṣṭāśayānām
Locativenikṛṣṭāśaye nikṛṣṭāśayayoḥ nikṛṣṭāśayeṣu

Compound nikṛṣṭāśaya -

Adverb -nikṛṣṭāśayam -nikṛṣṭāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria