Declension table of ?nijimat

Deva

MasculineSingularDualPlural
Nominativenijimān nijimantau nijimantaḥ
Vocativenijiman nijimantau nijimantaḥ
Accusativenijimantam nijimantau nijimataḥ
Instrumentalnijimatā nijimadbhyām nijimadbhiḥ
Dativenijimate nijimadbhyām nijimadbhyaḥ
Ablativenijimataḥ nijimadbhyām nijimadbhyaḥ
Genitivenijimataḥ nijimatoḥ nijimatām
Locativenijimati nijimatoḥ nijimatsu

Compound nijimat -

Adverb -nijimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria