Declension table of ?nijamukta

Deva

NeuterSingularDualPlural
Nominativenijamuktam nijamukte nijamuktāni
Vocativenijamukta nijamukte nijamuktāni
Accusativenijamuktam nijamukte nijamuktāni
Instrumentalnijamuktena nijamuktābhyām nijamuktaiḥ
Dativenijamuktāya nijamuktābhyām nijamuktebhyaḥ
Ablativenijamuktāt nijamuktābhyām nijamuktebhyaḥ
Genitivenijamuktasya nijamuktayoḥ nijamuktānām
Locativenijamukte nijamuktayoḥ nijamukteṣu

Compound nijamukta -

Adverb -nijamuktam -nijamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria