Declension table of ?nijamuktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nijamuktaḥ | nijamuktau | nijamuktāḥ |
Vocative | nijamukta | nijamuktau | nijamuktāḥ |
Accusative | nijamuktam | nijamuktau | nijamuktān |
Instrumental | nijamuktena | nijamuktābhyām | nijamuktaiḥ nijamuktebhiḥ |
Dative | nijamuktāya | nijamuktābhyām | nijamuktebhyaḥ |
Ablative | nijamuktāt | nijamuktābhyām | nijamuktebhyaḥ |
Genitive | nijamuktasya | nijamuktayoḥ | nijamuktānām |
Locative | nijamukte | nijamuktayoḥ | nijamukteṣu |