Declension table of ?nijalābhapūrṇā

Deva

FeminineSingularDualPlural
Nominativenijalābhapūrṇā nijalābhapūrṇe nijalābhapūrṇāḥ
Vocativenijalābhapūrṇe nijalābhapūrṇe nijalābhapūrṇāḥ
Accusativenijalābhapūrṇām nijalābhapūrṇe nijalābhapūrṇāḥ
Instrumentalnijalābhapūrṇayā nijalābhapūrṇābhyām nijalābhapūrṇābhiḥ
Dativenijalābhapūrṇāyai nijalābhapūrṇābhyām nijalābhapūrṇābhyaḥ
Ablativenijalābhapūrṇāyāḥ nijalābhapūrṇābhyām nijalābhapūrṇābhyaḥ
Genitivenijalābhapūrṇāyāḥ nijalābhapūrṇayoḥ nijalābhapūrṇānām
Locativenijalābhapūrṇāyām nijalābhapūrṇayoḥ nijalābhapūrṇāsu

Adverb -nijalābhapūrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria