Declension table of ?nijānukā

Deva

FeminineSingularDualPlural
Nominativenijānukā nijānuke nijānukāḥ
Vocativenijānuke nijānuke nijānukāḥ
Accusativenijānukām nijānuke nijānukāḥ
Instrumentalnijānukayā nijānukābhyām nijānukābhiḥ
Dativenijānukāyai nijānukābhyām nijānukābhyaḥ
Ablativenijānukāyāḥ nijānukābhyām nijānukābhyaḥ
Genitivenijānukāyāḥ nijānukayoḥ nijānukānām
Locativenijānukāyām nijānukayoḥ nijānukāsu

Adverb -nijānukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria