Declension table of ?nijānandānubhūtiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenijānandānubhūtiprakaraṇam nijānandānubhūtiprakaraṇe nijānandānubhūtiprakaraṇāni
Vocativenijānandānubhūtiprakaraṇa nijānandānubhūtiprakaraṇe nijānandānubhūtiprakaraṇāni
Accusativenijānandānubhūtiprakaraṇam nijānandānubhūtiprakaraṇe nijānandānubhūtiprakaraṇāni
Instrumentalnijānandānubhūtiprakaraṇena nijānandānubhūtiprakaraṇābhyām nijānandānubhūtiprakaraṇaiḥ
Dativenijānandānubhūtiprakaraṇāya nijānandānubhūtiprakaraṇābhyām nijānandānubhūtiprakaraṇebhyaḥ
Ablativenijānandānubhūtiprakaraṇāt nijānandānubhūtiprakaraṇābhyām nijānandānubhūtiprakaraṇebhyaḥ
Genitivenijānandānubhūtiprakaraṇasya nijānandānubhūtiprakaraṇayoḥ nijānandānubhūtiprakaraṇānām
Locativenijānandānubhūtiprakaraṇe nijānandānubhūtiprakaraṇayoḥ nijānandānubhūtiprakaraṇeṣu

Compound nijānandānubhūtiprakaraṇa -

Adverb -nijānandānubhūtiprakaraṇam -nijānandānubhūtiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria