Declension table of ?nijākṣaramīmāṃsā

Deva

FeminineSingularDualPlural
Nominativenijākṣaramīmāṃsā nijākṣaramīmāṃse nijākṣaramīmāṃsāḥ
Vocativenijākṣaramīmāṃse nijākṣaramīmāṃse nijākṣaramīmāṃsāḥ
Accusativenijākṣaramīmāṃsām nijākṣaramīmāṃse nijākṣaramīmāṃsāḥ
Instrumentalnijākṣaramīmāṃsayā nijākṣaramīmāṃsābhyām nijākṣaramīmāṃsābhiḥ
Dativenijākṣaramīmāṃsāyai nijākṣaramīmāṃsābhyām nijākṣaramīmāṃsābhyaḥ
Ablativenijākṣaramīmāṃsāyāḥ nijākṣaramīmāṃsābhyām nijākṣaramīmāṃsābhyaḥ
Genitivenijākṣaramīmāṃsāyāḥ nijākṣaramīmāṃsayoḥ nijākṣaramīmāṃsānām
Locativenijākṣaramīmāṃsāyām nijākṣaramīmāṃsayoḥ nijākṣaramīmāṃsāsu

Adverb -nijākṣaramīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria