Declension table of ?nīvibhārya

Deva

NeuterSingularDualPlural
Nominativenīvibhāryam nīvibhārye nīvibhāryāṇi
Vocativenīvibhārya nīvibhārye nīvibhāryāṇi
Accusativenīvibhāryam nīvibhārye nīvibhāryāṇi
Instrumentalnīvibhāryeṇa nīvibhāryābhyām nīvibhāryaiḥ
Dativenīvibhāryāya nīvibhāryābhyām nīvibhāryebhyaḥ
Ablativenīvibhāryāt nīvibhāryābhyām nīvibhāryebhyaḥ
Genitivenīvibhāryasya nīvibhāryayoḥ nīvibhāryāṇām
Locativenīvibhārye nīvibhāryayoḥ nīvibhāryeṣu

Compound nīvibhārya -

Adverb -nīvibhāryam -nīvibhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria