Declension table of ?nīvibhārya

Deva

MasculineSingularDualPlural
Nominativenīvibhāryaḥ nīvibhāryau nīvibhāryāḥ
Vocativenīvibhārya nīvibhāryau nīvibhāryāḥ
Accusativenīvibhāryam nīvibhāryau nīvibhāryān
Instrumentalnīvibhāryeṇa nīvibhāryābhyām nīvibhāryaiḥ nīvibhāryebhiḥ
Dativenīvibhāryāya nīvibhāryābhyām nīvibhāryebhyaḥ
Ablativenīvibhāryāt nīvibhāryābhyām nīvibhāryebhyaḥ
Genitivenīvibhāryasya nīvibhāryayoḥ nīvibhāryāṇām
Locativenīvibhārye nīvibhāryayoḥ nīvibhāryeṣu

Compound nīvibhārya -

Adverb -nīvibhāryam -nīvibhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria