Declension table of ?nīveṣya

Deva

NeuterSingularDualPlural
Nominativenīveṣyam nīveṣye nīveṣyāṇi
Vocativenīveṣya nīveṣye nīveṣyāṇi
Accusativenīveṣyam nīveṣye nīveṣyāṇi
Instrumentalnīveṣyeṇa nīveṣyābhyām nīveṣyaiḥ
Dativenīveṣyāya nīveṣyābhyām nīveṣyebhyaḥ
Ablativenīveṣyāt nīveṣyābhyām nīveṣyebhyaḥ
Genitivenīveṣyasya nīveṣyayoḥ nīveṣyāṇām
Locativenīveṣye nīveṣyayoḥ nīveṣyeṣu

Compound nīveṣya -

Adverb -nīveṣyam -nīveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria