Declension table of ?nīvara

Deva

NeuterSingularDualPlural
Nominativenīvaram nīvare nīvarāṇi
Vocativenīvara nīvare nīvarāṇi
Accusativenīvaram nīvare nīvarāṇi
Instrumentalnīvareṇa nīvarābhyām nīvaraiḥ
Dativenīvarāya nīvarābhyām nīvarebhyaḥ
Ablativenīvarāt nīvarābhyām nīvarebhyaḥ
Genitivenīvarasya nīvarayoḥ nīvarāṇām
Locativenīvare nīvarayoḥ nīvareṣu

Compound nīvara -

Adverb -nīvaram -nīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria