Declension table of ?nīvara

Deva

MasculineSingularDualPlural
Nominativenīvaraḥ nīvarau nīvarāḥ
Vocativenīvara nīvarau nīvarāḥ
Accusativenīvaram nīvarau nīvarān
Instrumentalnīvareṇa nīvarābhyām nīvaraiḥ nīvarebhiḥ
Dativenīvarāya nīvarābhyām nīvarebhyaḥ
Ablativenīvarāt nīvarābhyām nīvarebhyaḥ
Genitivenīvarasya nīvarayoḥ nīvarāṇām
Locativenīvare nīvarayoḥ nīvareṣu

Compound nīvara -

Adverb -nīvaram -nīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria