Declension table of ?nīvāraprasṛtimpacā

Deva

FeminineSingularDualPlural
Nominativenīvāraprasṛtimpacā nīvāraprasṛtimpace nīvāraprasṛtimpacāḥ
Vocativenīvāraprasṛtimpace nīvāraprasṛtimpace nīvāraprasṛtimpacāḥ
Accusativenīvāraprasṛtimpacām nīvāraprasṛtimpace nīvāraprasṛtimpacāḥ
Instrumentalnīvāraprasṛtimpacayā nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacābhiḥ
Dativenīvāraprasṛtimpacāyai nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacābhyaḥ
Ablativenīvāraprasṛtimpacāyāḥ nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacābhyaḥ
Genitivenīvāraprasṛtimpacāyāḥ nīvāraprasṛtimpacayoḥ nīvāraprasṛtimpacānām
Locativenīvāraprasṛtimpacāyām nīvāraprasṛtimpacayoḥ nīvāraprasṛtimpacāsu

Adverb -nīvāraprasṛtimpacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria