Declension table of ?nīvāraprasṛtimpaca

Deva

NeuterSingularDualPlural
Nominativenīvāraprasṛtimpacam nīvāraprasṛtimpace nīvāraprasṛtimpacāni
Vocativenīvāraprasṛtimpaca nīvāraprasṛtimpace nīvāraprasṛtimpacāni
Accusativenīvāraprasṛtimpacam nīvāraprasṛtimpace nīvāraprasṛtimpacāni
Instrumentalnīvāraprasṛtimpacena nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacaiḥ
Dativenīvāraprasṛtimpacāya nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacebhyaḥ
Ablativenīvāraprasṛtimpacāt nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacebhyaḥ
Genitivenīvāraprasṛtimpacasya nīvāraprasṛtimpacayoḥ nīvāraprasṛtimpacānām
Locativenīvāraprasṛtimpace nīvāraprasṛtimpacayoḥ nīvāraprasṛtimpaceṣu

Compound nīvāraprasṛtimpaca -

Adverb -nīvāraprasṛtimpacam -nīvāraprasṛtimpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria