Declension table of ?nīvāraprasṛtimpaca

Deva

MasculineSingularDualPlural
Nominativenīvāraprasṛtimpacaḥ nīvāraprasṛtimpacau nīvāraprasṛtimpacāḥ
Vocativenīvāraprasṛtimpaca nīvāraprasṛtimpacau nīvāraprasṛtimpacāḥ
Accusativenīvāraprasṛtimpacam nīvāraprasṛtimpacau nīvāraprasṛtimpacān
Instrumentalnīvāraprasṛtimpacena nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacaiḥ nīvāraprasṛtimpacebhiḥ
Dativenīvāraprasṛtimpacāya nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacebhyaḥ
Ablativenīvāraprasṛtimpacāt nīvāraprasṛtimpacābhyām nīvāraprasṛtimpacebhyaḥ
Genitivenīvāraprasṛtimpacasya nīvāraprasṛtimpacayoḥ nīvāraprasṛtimpacānām
Locativenīvāraprasṛtimpace nīvāraprasṛtimpacayoḥ nīvāraprasṛtimpaceṣu

Compound nīvāraprasṛtimpaca -

Adverb -nīvāraprasṛtimpacam -nīvāraprasṛtimpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria