Declension table of ?nīvāramuṣṭimpacā

Deva

FeminineSingularDualPlural
Nominativenīvāramuṣṭimpacā nīvāramuṣṭimpace nīvāramuṣṭimpacāḥ
Vocativenīvāramuṣṭimpace nīvāramuṣṭimpace nīvāramuṣṭimpacāḥ
Accusativenīvāramuṣṭimpacām nīvāramuṣṭimpace nīvāramuṣṭimpacāḥ
Instrumentalnīvāramuṣṭimpacayā nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacābhiḥ
Dativenīvāramuṣṭimpacāyai nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacābhyaḥ
Ablativenīvāramuṣṭimpacāyāḥ nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacābhyaḥ
Genitivenīvāramuṣṭimpacāyāḥ nīvāramuṣṭimpacayoḥ nīvāramuṣṭimpacānām
Locativenīvāramuṣṭimpacāyām nīvāramuṣṭimpacayoḥ nīvāramuṣṭimpacāsu

Adverb -nīvāramuṣṭimpacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria