Declension table of ?nīvāramuṣṭimpaca

Deva

MasculineSingularDualPlural
Nominativenīvāramuṣṭimpacaḥ nīvāramuṣṭimpacau nīvāramuṣṭimpacāḥ
Vocativenīvāramuṣṭimpaca nīvāramuṣṭimpacau nīvāramuṣṭimpacāḥ
Accusativenīvāramuṣṭimpacam nīvāramuṣṭimpacau nīvāramuṣṭimpacān
Instrumentalnīvāramuṣṭimpacena nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacaiḥ nīvāramuṣṭimpacebhiḥ
Dativenīvāramuṣṭimpacāya nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacebhyaḥ
Ablativenīvāramuṣṭimpacāt nīvāramuṣṭimpacābhyām nīvāramuṣṭimpacebhyaḥ
Genitivenīvāramuṣṭimpacasya nīvāramuṣṭimpacayoḥ nīvāramuṣṭimpacānām
Locativenīvāramuṣṭimpace nīvāramuṣṭimpacayoḥ nīvāramuṣṭimpaceṣu

Compound nīvāramuṣṭimpaca -

Adverb -nīvāramuṣṭimpacam -nīvāramuṣṭimpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria