Declension table of ?nīvāha

Deva

MasculineSingularDualPlural
Nominativenīvāhaḥ nīvāhau nīvāhāḥ
Vocativenīvāha nīvāhau nīvāhāḥ
Accusativenīvāham nīvāhau nīvāhān
Instrumentalnīvāhena nīvāhābhyām nīvāhaiḥ nīvāhebhiḥ
Dativenīvāhāya nīvāhābhyām nīvāhebhyaḥ
Ablativenīvāhāt nīvāhābhyām nīvāhebhyaḥ
Genitivenīvāhasya nīvāhayoḥ nīvāhānām
Locativenīvāhe nīvāhayoḥ nīvāheṣu

Compound nīvāha -

Adverb -nīvāham -nīvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria