Declension table of ?nītta

Deva

MasculineSingularDualPlural
Nominativenīttaḥ nīttau nīttāḥ
Vocativenītta nīttau nīttāḥ
Accusativenīttam nīttau nīttān
Instrumentalnīttena nīttābhyām nīttaiḥ nīttebhiḥ
Dativenīttāya nīttābhyām nīttebhyaḥ
Ablativenīttāt nīttābhyām nīttebhyaḥ
Genitivenīttasya nīttayoḥ nīttānām
Locativenītte nīttayoḥ nītteṣu

Compound nītta -

Adverb -nīttam -nīttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria