Declension table of ?nītiśāstrasamuccaya

Deva

MasculineSingularDualPlural
Nominativenītiśāstrasamuccayaḥ nītiśāstrasamuccayau nītiśāstrasamuccayāḥ
Vocativenītiśāstrasamuccaya nītiśāstrasamuccayau nītiśāstrasamuccayāḥ
Accusativenītiśāstrasamuccayam nītiśāstrasamuccayau nītiśāstrasamuccayān
Instrumentalnītiśāstrasamuccayena nītiśāstrasamuccayābhyām nītiśāstrasamuccayaiḥ nītiśāstrasamuccayebhiḥ
Dativenītiśāstrasamuccayāya nītiśāstrasamuccayābhyām nītiśāstrasamuccayebhyaḥ
Ablativenītiśāstrasamuccayāt nītiśāstrasamuccayābhyām nītiśāstrasamuccayebhyaḥ
Genitivenītiśāstrasamuccayasya nītiśāstrasamuccayayoḥ nītiśāstrasamuccayānām
Locativenītiśāstrasamuccaye nītiśāstrasamuccayayoḥ nītiśāstrasamuccayeṣu

Compound nītiśāstrasamuccaya -

Adverb -nītiśāstrasamuccayam -nītiśāstrasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria